This post will discuss sutras relevant to इत्संज्ञा. In certain situations, certain letters are designated as इत्; they are so-called इत्संज्ञकः or “इत्-letters.” They have a variety of functions including the forming of प्रत्याहाराः such as हल् (consonants) and अच् (vowels) all of which we will discover throughout the course of this series. For now, we will examine sutras that help us identify these letters or इत्संज्ञकाः.
Video – https://www.youtube.com/watch?v=ZLI6_LXFkh8
- उपदेशेsजनुनासिक इत् ।।१.३.२।।
- उपदेशे, अच्, अनुनासिक, इत्
- अर्थः – उपदेशे विद्यमानस्य अनुनासिक अच् वर्णस्य इत् संज्ञा भवति। All vowels that are anunasika in an upadesha are called “it”
- पूर्वस्मिन् व्याख्याने असीत् उपदेशः आद्योच्चारणम् इति। अनुनासिक इत्युक्ते “मुखनासिकावचनोsनुनासिकः ।।१.१.८।। – मुखेन नासिकया च यत् उच्चरते (anunasika is that which is pronounced with both the mouth and the nose)।
- हलन्त्यम् ।।१.३.३।।
- हल्, अन्त्यम्
- अनुवृत्ति – उपदेशे, इत्
- अर्थः – उपदेशे अन्तिमम् हल् इत् संज्ञकं भवति। The consonant at the end of an upadesha is called “it”.
- हल् तु व्यञ्जनानाम् प्रत्याहारः।
- न विभक्तौ तुस्माः ।।१.३.४।।
- अनुवृत्ति – हलन्त्यम्, उपदेशे, इत्
- अर्थः – विभक्तिप्रत्ययेषु (तिङ्ग, सुप्) अन्ते वर्तमानाः तवर्ग-सकार-मकार-वर्णाः इत्संज्ञकाः न भवन्ति। If there is त,थ,द,ध,ण,स,म at the end of a vibhakti pratyaya, it is not considered an इत्.
- Vibhakti pratyayas are those that we see in the formation of verbs and nouns, like the “ति” at the end of पठति for example. Also, तु is another way of saying तवर्ग.
- आदिर्ञिटुडवः ।।१.३.५।।
- आदिः, ञिटुडवः
- अनु – उपदेशे, इत्
- अर्थः – उपदेशे आदौ विद्यमानानाम् ञि,टु,डु इति एतेषाम् इत्संज्ञा भवति। ञि, टु or डु at the beginning of an upadesha are इत letters.
- षः प्रत्ययस्य ।।१.३.६।।
- अनु – आदि, उपदेशे, इत्
- अर्थः – उपदेशे प्रत्ययस्य आदौ षकारस्य इत्संज्ञा भवति। ष at the beginning of a pratyaya is an इत् letter.
- चुटू ।।१.३.७।।
- अनु – प्रत्ययस्य, आादिः, उपदेशे इत्
- अर्थः – उपदेशे प्रत्ययस्य आदौ वर्तमानौ चवर्ग-टवर्गौ इत्संज्ञकौ भवतः। In an upadesha, the चवर्ग and टवर्ग letters at the beginning of a pratyaya are considered इत्।
- लशक्वतद्धिते ।।१.३.८।।
- लशकु, अतद्धिते
- अनु – प्रत्ययस्य, आदिः, उपदेशे इत्।
- तद्धितप्रत्ययेषु विना, उपदेशे प्रत्ययस्य आदौ वर्तमानाः ल,श,कवर्ग-वर्णाः इत्संज्ञकाः भवन्ति। Besides तद्धति pratyayas, ल,श and कवर्ग letters are classified as इत्।
- तस्य लोपः ।।१.३.९।।
- अर्थः – तस्य इत्संज्ञकस्य लोपः। All इत् letters get deleted once they are identified.