Kiratharjuniyam Verse 3

Video and Vyakhyana for Verse 3 Video: द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृत: । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे।।३।। English Translation Having received the permission (to speak) of Yuddhishtira who longed to complete his task of destroying his enemies, The forest dweller (or hunter) spoke words that were meaningful, well-spoken and had a decided meaning – these … More Kiratharjuniyam Verse 3

Kiratharjuniyam Verse 2

Here is the video along with vyakhyana for Verse 2 of Kiratharjuniyam: Video: कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यत: । न विव्यथे तस्य मनो न हि प्रियं प्रवक्त्तुमिच्छन्ति मृषा हितैषिण: ।।२।। Word Separation (पदविभाग:) महीभुजे कृतप्रणामस्य महीं जितां सपत्नेन निवेदयिष्यत: न विव्यथे तस्य मन: न हि प्रियं प्रवक्त्तुम् इच्छन्ति मृषा हितैषिण: Prose Order (अन्वय:) महीभुजे … More Kiratharjuniyam Verse 2

Kiratharjuniyam Verse 1

Here is the vyakhyana for Verse 1 of Kiratharjuniyam along with the video explanation: Video: श्रिय: कुरूणामधिपस्य पालिनीं प्रजासु वृत्तिं यमयुङ्क्त्त वेदितुम् । स वर्णिलिङ्गी विदित: समाययौ युधिष्ठिरं द्वैतवने वनेचर: ।।१।। Prose Order (अन्वय:) Basic Sentence:वनेचरः यम् वेदितुम् अयुङ्कत, तम् युधिष्ठिरं समाययौ । Full Prose Order: विदित: वर्णिलिङ्गी स: वनेचर: यम् श्रिय: कुरूणाम् अधिपस्य प्रजासु … More Kiratharjuniyam Verse 1