Kiratharjuniyam Verse 2
Here is the video along with vyakhyana for Verse 2 of Kiratharjuniyam: Video: कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यत: । न विव्यथे तस्य मनो न हि प्रियं प्रवक्त्तुमिच्छन्ति मृषा हितैषिण: ।।२।। Word Separation (पदविभाग:) महीभुजे कृतप्रणामस्य महीं जितां सपत्नेन निवेदयिष्यत: न विव्यथे तस्य मन: न हि प्रियं प्रवक्त्तुम् इच्छन्ति मृषा हितैषिण: Prose Order (अन्वय:) महीभुजे … More Kiratharjuniyam Verse 2

